B 65-15 Ātmabodhavyākhyāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 65/15
Title: Ātmabodhavyākhyāna
Dimensions: 28 x 12 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/340
Remarks:
Reel No. B 65-15 Inventory No. 5327
Title Ātmabodha and Ātmabodhavyākhyā
Author Śaṃkarācārya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devnagari
Material paper
State complete
Size 28.0 x 12.0 cm
Folios 10
Lines per Folio 10–11
Foliation figures in the upper left-hand margin under the abbreviation ā.dha. and in the lower right-hand margin under the word rāmaḥ on the verso
Date of Copying ŚS 1758 VS 1893
Owner / Deliverer
Place of Deposit NAK
Accession No. 3/340
Manuscript Features
Excerpts
«Beginning of the root text:»
|| oṃ namaḥ || śṛigaṇeśāya namaḥ ||
tapobhiḥ kṣīṇapāpānāṃ śāṃtānāṃ vītarāgiṇāṃ ||
mumukṣūṇām apekṣo(!) [ʼ]yam ātmabodhao vidhīyate || 1 ||
bodho[ʼ]nyasādhanebhyo hi sākṣānmokṣaikasādhanaṃ ||
pākasya vahnivaj jñānaṃ vinā mokṣo na siddhyati || 2 || (fol. 1v5–6)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ ||
śatamakhapūjitapādaṃ śatapathamanaso[ʼ]py agocarākāraṃ
vikasitajalaruhanetraṃ sītāchāyāṃkam āśraya (!) rāmam || 1 ||
iha bhagavān śaṃkarācāryya uttamādhikāriṇāṃ vedāṃtaprasthānatrayan nirmāya tadavalokenāsamarthānām mandabuddhīnām anugrahārthaṃ sarvavedāṃtasiddhāṃtasaṃgraham ātmabodhaprakaraṇaṃ didarśiṣuḥ (!) pratijānīte
tapobhir iti (fol. 1v1–3)
«End of the root text:»
śravaṇādibhir uddīpto jñānāgniparitāpitaḥ ||
jīvaḥ sarvamalān muktaḥ svarovad(!) dyotate svayaṃ || 65 ||
hṛdākāśodito hy ātmā bodhabhānus tamopahṛt ||
sarvavyāpī sarvadhārī bhāti sarvaṃ prakāśate || 66 ||
digdeśakālādyanapekṣasarvagaṃ
śītādihṛn nityasukhaṃ niraṃjanaṃ ||
yaḥ svātmatīrthaṃ bhajate viniḥ(!)kriyaḥ
sa sarvavit sarvagato ʼmṛto bhavet || 67 || (fol. 10v6–7)
«End of the root text:»
dig iti yo viniḥ(!)kriyaparamahaṃsaḥ svātmatīrthaṃ bhajate sevate sa sarvavit sarvajñaḥ sarvagataḥ paramātmasvarūpatvāt amṛtaḥ mukto bhavet kathaṃ bhūtaṃ svmatīrthaṃ digdeśakālādyanapekṣam eva sarvagataṃ śītādidvaṃdvaduḥkhāni haṃtīti śītādihṛn nityasukhamokṣānaṃdaprāpakatvād itaratīrtheṣu tadviparītaṃ draṣṭavyaṃ tasmād ātmatīrtharatasya na kiṃcid avaśiṣyata iti bhāvaḥ || 67 || || (fol. 10r9–12)
«Colophon of the root text:»
iti śrīparamahaṃsaparivrājakācāryyagoviṃdabhagavatpūjyapādaśrīmacchaṃkarācāryaviraci[[tā]]tmabodhaprakaraṇaṃ samāptāḥ (!) agamat || || śrīsiddheśvaryai namaḥ || || (fol. 10v8)
«Colophon of the root text:»
iti śrīparamahaṃsaparivrājakācāryyagoviṃdabhagavatpūjyapādaśrīmacchaṃkarācāryyaviracitātmabodhavyākhyāna (!) saṃpūrṇam agamat || ||
śrīśāke 1758 saṃvat 1893 māse 1 pakṣa(!) 2 vāre 1 tithau 15 śubham astu || śrīrāmakṛṣṇāya namaḥ || śrīguruparamātmane namaḥ || śrīsiddheśvaryai namaḥ || (fol. 10r12–13)
Microfilm Details
Reel No. B 65/15
Date of Filming none
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 6v–7r
Catalogued by BK
Date 07-11-2007
Bibliography