B 65-15 Ātmabodhavyākhyāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 65/15
Title: Ātmabodhavyākhyāna
Dimensions: 28 x 12 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/340
Remarks:


Reel No. B 65-15 Inventory No. 5327

Title Ātmabodha and Ātmabodhavyākhyā

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State complete

Size 28.0 x 12.0 cm

Folios 10

Lines per Folio 10–11

Foliation figures in the upper left-hand margin under the abbreviation ā.dha. and in the lower right-hand margin under the word rāmaḥ on the verso

Date of Copying ŚS 1758 VS 1893

Owner / Deliverer

Place of Deposit NAK

Accession No. 3/340

Manuscript Features

Excerpts

«Beginning of the root text:»

|| oṃ namaḥ || śṛigaṇeśāya namaḥ ||

tapobhiḥ kṣīṇapāpānāṃ śāṃtānāṃ vītarāgiṇāṃ ||

mumukṣūṇām apekṣo(!) [ʼ]yam ātmabodhao vidhīyate || 1 ||

bodho[ʼ]nyasādhanebhyo hi sākṣānmokṣaikasādhanaṃ ||

pākasya vahnivaj jñānaṃ vinā mokṣo na siddhyati || 2 || (fol. 1v5–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

śatamakhapūjitapādaṃ śatapathamanaso[ʼ]py agocarākāraṃ

vikasitajalaruhanetraṃ sītāchāyāṃkam āśraya (!) rāmam || 1 ||

iha bhagavān śaṃkarācāryya uttamādhikāriṇāṃ vedāṃtaprasthānatrayan nirmāya tadavalokenāsamarthānām mandabuddhīnām anugrahārthaṃ sarvavedāṃtasiddhāṃtasaṃgraham ātmabodhaprakaraṇaṃ didarśiṣuḥ (!) pratijānīte

tapobhir iti (fol. 1v1–3)

«End of the root text:»

śravaṇādibhir uddīpto jñānāgniparitāpitaḥ ||

jīvaḥ sarvamalān muktaḥ svarovad(!) dyotate svayaṃ || 65 ||

hṛdākāśodito hy ātmā bodhabhānus tamopahṛt ||

sarvavyāpī sarvadhārī bhāti sarvaṃ prakāśate || 66 ||

digdeśakālādyanapekṣasarvagaṃ

śītādihṛn nityasukhaṃ niraṃjanaṃ ||

yaḥ svātmatīrthaṃ bhajate viniḥ(!)kriyaḥ

sa sarvavit sarvagato ʼmṛto bhavet || 67 || (fol. 10v6–7)

«End of the root text:»

dig iti yo viniḥ(!)kriyaparamahaṃsaḥ svātmatīrthaṃ bhajate sevate sa sarvavit sarvajñaḥ sarvagataḥ paramātmasvarūpatvāt amṛtaḥ mukto bhavet kathaṃ bhūtaṃ svmatīrthaṃ digdeśakālādyanapekṣam eva sarvagataṃ śītādidvaṃdvaduḥkhāni haṃtīti śītādihṛn nityasukhamokṣānaṃdaprāpakatvād itaratīrtheṣu tadviparītaṃ draṣṭavyaṃ tasmād ātmatīrtharatasya na kiṃcid avaśiṣyata iti bhāvaḥ || 67 || || (fol. 10r9–12)

«Colophon of the root text:»

iti śrīparamahaṃsaparivrājakācāryyagoviṃdabhagavatpūjyapādaśrīmacchaṃkarācāryaviraci[[tā]]tmabodhaprakaraṇaṃ samāptāḥ (!) agamat || || śrīsiddheśvaryai namaḥ || || (fol. 10v8)

«Colophon of the root text:»

iti śrīparamahaṃsaparivrājakācāryyagoviṃdabhagavatpūjyapādaśrīmacchaṃkarācāryyaviracitātmabodhavyākhyāna (!) saṃpūrṇam agamat || ||

śrīśāke 1758 saṃvat 1893 māse 1 pakṣa(!) 2 vāre 1 tithau 15 śubham astu || śrīrāmakṛṣṇāya namaḥ || śrīguruparamātmane namaḥ || śrīsiddheśvaryai namaḥ || (fol. 10r12–13)

Microfilm Details

Reel No. B 65/15

Date of Filming none

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 6v–7r

Catalogued by BK

Date 07-11-2007

Bibliography